B 349-8 Lagnacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/8
Title: Lagnacandrikā
Dimensions: 24 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:


Reel No. B 349-8 Inventory No. 25815

Title Lagnacandrikā

Author Kāśīnātha

Subject Jyotiṣa

Language Sanskrit

Text Features Chapter one and two

Reference SSP p. 132a, no. 4888

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 8.5 cm

Folios 31

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/1207

Manuscript Features

Lower left-hand margin of the fol.1r is partially damaged and letters are readable.

Excerpts

Beginning

❖ oṃ namaḥ śrīviśe(!)śva[[rā]]ya namaḥ || ||

tamisrājagaragrastaṃ yo jīvayati bhūtalaṃ |

taṃ vaṃde paramānaṃdaṃ sarvasākṣi(2)ṇam īśvaraṃ || 1 ||

tanu dhanaṃ ca bhrātā ca, suhṛt putro ripuḥ striyaḥ ||

mṛtyuś ca dharmmakarmmāyavyayā bhāvāḥ prakīrttitā || 2 ||

(3) viṣamo rtha sama (!) puṃstrī krūrākrūraś ca nāmataḥ |

caraḥ sthiro dvisvabhāvo, meṣādyā rāśayaḥ smṛtā (!) || 3 || (fol. 1v1–3)

End

riktātithau vittahīnaḥ pramādī guruniṃ(2)dakaḥ ||

śāstrajñamatahaṃtā ca kāmukaś ca naro bhavet || 74 ||

pūrṇṇātithau dhanaiḥ pūrṇṇo vedaśāstrārthata(3)ttvavit ||

satyavādī śuddhacetā yajvā bhavati mānavaḥ || 75 ||

iti naṃdātithiphalaṃ || || (fol. 31v1–3)

Colophon

|| || iti sarvvaśāstraviśāradaśrīkāśīnāthakṛtau lagnacaṃdrikāyāṃ dvitīyapariccedaḥ || || (fol. 31v4)

Microfilm Details

Reel No. B 349/8

Date of Filming 02-10-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r

Catalogued by MS

Date 06-09-2007

Bibliography