B 349-8 Lagnacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/8
Title: Lagnacandrikā
Dimensions: 24 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:
Reel No. B 349-8 Inventory No. 25815
Title Lagnacandrikā
Author Kāśīnātha
Subject Jyotiṣa
Language Sanskrit
Text Features Chapter one and two
Reference SSP p. 132a, no. 4888
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 8.5 cm
Folios 31
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/1207
Manuscript Features
Lower left-hand margin of the fol.1r is partially damaged and letters are readable.
Excerpts
Beginning
❖ oṃ namaḥ śrīviśe(!)śva[[rā]]ya namaḥ || ||
tamisrājagaragrastaṃ yo jīvayati bhūtalaṃ |
taṃ vaṃde paramānaṃdaṃ sarvasākṣi(2)ṇam īśvaraṃ || 1 ||
tanu dhanaṃ ca bhrātā ca, suhṛt putro ripuḥ striyaḥ ||
mṛtyuś ca dharmmakarmmāyavyayā bhāvāḥ prakīrttitā || 2 ||
(3) viṣamo rtha sama (!) puṃstrī krūrākrūraś ca nāmataḥ |
caraḥ sthiro dvisvabhāvo, meṣādyā rāśayaḥ smṛtā (!) || 3 || (fol. 1v1–3)
End
riktātithau vittahīnaḥ pramādī guruniṃ(2)dakaḥ ||
śāstrajñamatahaṃtā ca kāmukaś ca naro bhavet || 74 ||
pūrṇṇātithau dhanaiḥ pūrṇṇo vedaśāstrārthata(3)ttvavit ||
satyavādī śuddhacetā yajvā bhavati mānavaḥ || 75 ||
iti naṃdātithiphalaṃ || || (fol. 31v1–3)
Colophon
|| || iti sarvvaśāstraviśāradaśrīkāśīnāthakṛtau lagnacaṃdrikāyāṃ dvitīyapariccedaḥ || || (fol. 31v4)
Microfilm Details
Reel No. B 349/8
Date of Filming 02-10-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 12v–13r
Catalogued by MS
Date 06-09-2007
Bibliography